Declension table of ?ojitavya

Deva

MasculineSingularDualPlural
Nominativeojitavyaḥ ojitavyau ojitavyāḥ
Vocativeojitavya ojitavyau ojitavyāḥ
Accusativeojitavyam ojitavyau ojitavyān
Instrumentalojitavyena ojitavyābhyām ojitavyaiḥ ojitavyebhiḥ
Dativeojitavyāya ojitavyābhyām ojitavyebhyaḥ
Ablativeojitavyāt ojitavyābhyām ojitavyebhyaḥ
Genitiveojitavyasya ojitavyayoḥ ojitavyānām
Locativeojitavye ojitavyayoḥ ojitavyeṣu

Compound ojitavya -

Adverb -ojitavyam -ojitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria