Declension table of ?ojitavya

Deva

NeuterSingularDualPlural
Nominativeojitavyam ojitavye ojitavyāni
Vocativeojitavya ojitavye ojitavyāni
Accusativeojitavyam ojitavye ojitavyāni
Instrumentalojitavyena ojitavyābhyām ojitavyaiḥ
Dativeojitavyāya ojitavyābhyām ojitavyebhyaḥ
Ablativeojitavyāt ojitavyābhyām ojitavyebhyaḥ
Genitiveojitavyasya ojitavyayoḥ ojitavyānām
Locativeojitavye ojitavyayoḥ ojitavyeṣu

Compound ojitavya -

Adverb -ojitavyam -ojitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria