तिङन्तावली ?ओज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमओजति ओजतः ओजन्ति
मध्यमओजसि ओजथः ओजथ
उत्तमओजामि ओजावः ओजामः


आत्मनेपदेएकद्विबहु
प्रथमओजते ओजेते ओजन्ते
मध्यमओजसे ओजेथे ओजध्वे
उत्तमओजे ओजावहे ओजामहे


कर्मणिएकद्विबहु
प्रथमओज्यते ओज्येते ओज्यन्ते
मध्यमओज्यसे ओज्येथे ओज्यध्वे
उत्तमओज्ये ओज्यावहे ओज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऔजत् औजताम् औजन्
मध्यमऔजः औजतम् औजत
उत्तमऔजम् औजाव औजाम


आत्मनेपदेएकद्विबहु
प्रथमऔजत औजेताम् औजन्त
मध्यमऔजथाः औजेथाम् औजध्वम्
उत्तमऔजे औजावहि औजामहि


कर्मणिएकद्विबहु
प्रथमऔज्यत औज्येताम् औज्यन्त
मध्यमऔज्यथाः औज्येथाम् औज्यध्वम्
उत्तमऔज्ये औज्यावहि औज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमओजेत् ओजेताम् ओजेयुः
मध्यमओजेः ओजेतम् ओजेत
उत्तमओजेयम् ओजेव ओजेम


आत्मनेपदेएकद्विबहु
प्रथमओजेत ओजेयाताम् ओजेरन्
मध्यमओजेथाः ओजेयाथाम् ओजेध्वम्
उत्तमओजेय ओजेवहि ओजेमहि


कर्मणिएकद्विबहु
प्रथमओज्येत ओज्येयाताम् ओज्येरन्
मध्यमओज्येथाः ओज्येयाथाम् ओज्येध्वम्
उत्तमओज्येय ओज्येवहि ओज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमओजतु ओजताम् ओजन्तु
मध्यमओज ओजतम् ओजत
उत्तमओजानि ओजाव ओजाम


आत्मनेपदेएकद्विबहु
प्रथमओजताम् ओजेताम् ओजन्ताम्
मध्यमओजस्व ओजेथाम् ओजध्वम्
उत्तमओजै ओजावहै ओजामहै


कर्मणिएकद्विबहु
प्रथमओज्यताम् ओज्येताम् ओज्यन्ताम्
मध्यमओज्यस्व ओज्येथाम् ओज्यध्वम्
उत्तमओज्यै ओज्यावहै ओज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमओजिष्यति ओजिष्यतः ओजिष्यन्ति
मध्यमओजिष्यसि ओजिष्यथः ओजिष्यथ
उत्तमओजिष्यामि ओजिष्यावः ओजिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमओजिष्यते ओजिष्येते ओजिष्यन्ते
मध्यमओजिष्यसे ओजिष्येथे ओजिष्यध्वे
उत्तमओजिष्ये ओजिष्यावहे ओजिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमओजिता ओजितारौ ओजितारः
मध्यमओजितासि ओजितास्थः ओजितास्थ
उत्तमओजितास्मि ओजितास्वः ओजितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमओज ओजतुः ओजुः
मध्यमओजिथ ओजथुः ओज
उत्तमओज ओजिव ओजिम


आत्मनेपदेएकद्विबहु
प्रथमओजे ओजाते ओजिरे
मध्यमओजिषे ओजाथे ओजिध्वे
उत्तमओजे ओजिवहे ओजिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमओज्यात् ओज्यास्ताम् ओज्यासुः
मध्यमओज्याः ओज्यास्तम् ओज्यास्त
उत्तमओज्यासम् ओज्यास्व ओज्यास्म

कृदन्त

क्त
ओक्त m. n. ओक्ता f.

क्तवतु
ओक्तवत् m. n. ओक्तवती f.

शतृ
ओजत् m. n. ओजन्ती f.

शानच्
ओजमान m. n. ओजमाना f.

शानच् कर्मणि
ओज्यमान m. n. ओज्यमाना f.

लुडादेश पर
ओजिष्यत् m. n. ओजिष्यन्ती f.

लुडादेश आत्म
ओजिष्यमाण m. n. ओजिष्यमाणा f.

तव्य
ओजितव्य m. n. ओजितव्या f.

यत्
ओग्य m. n. ओग्या f.

अनीयर्
ओजनीय m. n. ओजनीया f.

लिडादेश पर
ओजिवस् m. n. ओजुषी f.

लिडादेश आत्म
ओजान m. n. ओजाना f.

अव्यय

तुमुन्
ओजितुम्

क्त्वा
ओक्त्वा

ल्यप्
॰ओज्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria