Conjugation tables of ?niṣk

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstniṣkayāmi niṣkayāvaḥ niṣkayāmaḥ
Secondniṣkayasi niṣkayathaḥ niṣkayatha
Thirdniṣkayati niṣkayataḥ niṣkayanti


MiddleSingularDualPlural
Firstniṣkaye niṣkayāvahe niṣkayāmahe
Secondniṣkayase niṣkayethe niṣkayadhve
Thirdniṣkayate niṣkayete niṣkayante


PassiveSingularDualPlural
Firstniṣkye niṣkyāvahe niṣkyāmahe
Secondniṣkyase niṣkyethe niṣkyadhve
Thirdniṣkyate niṣkyete niṣkyante


Imperfect

ActiveSingularDualPlural
Firstaniṣkayam aniṣkayāva aniṣkayāma
Secondaniṣkayaḥ aniṣkayatam aniṣkayata
Thirdaniṣkayat aniṣkayatām aniṣkayan


MiddleSingularDualPlural
Firstaniṣkaye aniṣkayāvahi aniṣkayāmahi
Secondaniṣkayathāḥ aniṣkayethām aniṣkayadhvam
Thirdaniṣkayata aniṣkayetām aniṣkayanta


PassiveSingularDualPlural
Firstaniṣkye aniṣkyāvahi aniṣkyāmahi
Secondaniṣkyathāḥ aniṣkyethām aniṣkyadhvam
Thirdaniṣkyata aniṣkyetām aniṣkyanta


Optative

ActiveSingularDualPlural
Firstniṣkayeyam niṣkayeva niṣkayema
Secondniṣkayeḥ niṣkayetam niṣkayeta
Thirdniṣkayet niṣkayetām niṣkayeyuḥ


MiddleSingularDualPlural
Firstniṣkayeya niṣkayevahi niṣkayemahi
Secondniṣkayethāḥ niṣkayeyāthām niṣkayedhvam
Thirdniṣkayeta niṣkayeyātām niṣkayeran


PassiveSingularDualPlural
Firstniṣkyeya niṣkyevahi niṣkyemahi
Secondniṣkyethāḥ niṣkyeyāthām niṣkyedhvam
Thirdniṣkyeta niṣkyeyātām niṣkyeran


Imperative

ActiveSingularDualPlural
Firstniṣkayāṇi niṣkayāva niṣkayāma
Secondniṣkaya niṣkayatam niṣkayata
Thirdniṣkayatu niṣkayatām niṣkayantu


MiddleSingularDualPlural
Firstniṣkayai niṣkayāvahai niṣkayāmahai
Secondniṣkayasva niṣkayethām niṣkayadhvam
Thirdniṣkayatām niṣkayetām niṣkayantām


PassiveSingularDualPlural
Firstniṣkyai niṣkyāvahai niṣkyāmahai
Secondniṣkyasva niṣkyethām niṣkyadhvam
Thirdniṣkyatām niṣkyetām niṣkyantām


Future

ActiveSingularDualPlural
Firstniṣkayiṣyāmi niṣkayiṣyāvaḥ niṣkayiṣyāmaḥ
Secondniṣkayiṣyasi niṣkayiṣyathaḥ niṣkayiṣyatha
Thirdniṣkayiṣyati niṣkayiṣyataḥ niṣkayiṣyanti


MiddleSingularDualPlural
Firstniṣkayiṣye niṣkayiṣyāvahe niṣkayiṣyāmahe
Secondniṣkayiṣyase niṣkayiṣyethe niṣkayiṣyadhve
Thirdniṣkayiṣyate niṣkayiṣyete niṣkayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstniṣkayitāsmi niṣkayitāsvaḥ niṣkayitāsmaḥ
Secondniṣkayitāsi niṣkayitāsthaḥ niṣkayitāstha
Thirdniṣkayitā niṣkayitārau niṣkayitāraḥ

Participles

Past Passive Participle
niṣkita m. n. niṣkitā f.

Past Active Participle
niṣkitavat m. n. niṣkitavatī f.

Present Active Participle
niṣkayat m. n. niṣkayantī f.

Present Middle Participle
niṣkayamāṇa m. n. niṣkayamāṇā f.

Present Passive Participle
niṣkyamāṇa m. n. niṣkyamāṇā f.

Future Active Participle
niṣkayiṣyat m. n. niṣkayiṣyantī f.

Future Middle Participle
niṣkayiṣyamāṇa m. n. niṣkayiṣyamāṇā f.

Future Passive Participle
niṣkayitavya m. n. niṣkayitavyā f.

Future Passive Participle
niṣkya m. n. niṣkyā f.

Future Passive Participle
niṣkaṇīya m. n. niṣkaṇīyā f.

Indeclinable forms

Infinitive
niṣkayitum

Absolutive
niṣkayitvā

Absolutive
-niṣkya

Periphrastic Perfect
niṣkayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria