Declension table of ?niṣkayamāṇa

Deva

NeuterSingularDualPlural
Nominativeniṣkayamāṇam niṣkayamāṇe niṣkayamāṇāni
Vocativeniṣkayamāṇa niṣkayamāṇe niṣkayamāṇāni
Accusativeniṣkayamāṇam niṣkayamāṇe niṣkayamāṇāni
Instrumentalniṣkayamāṇena niṣkayamāṇābhyām niṣkayamāṇaiḥ
Dativeniṣkayamāṇāya niṣkayamāṇābhyām niṣkayamāṇebhyaḥ
Ablativeniṣkayamāṇāt niṣkayamāṇābhyām niṣkayamāṇebhyaḥ
Genitiveniṣkayamāṇasya niṣkayamāṇayoḥ niṣkayamāṇānām
Locativeniṣkayamāṇe niṣkayamāṇayoḥ niṣkayamāṇeṣu

Compound niṣkayamāṇa -

Adverb -niṣkayamāṇam -niṣkayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria