Declension table of ?niṣkayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeniṣkayiṣyantī niṣkayiṣyantyau niṣkayiṣyantyaḥ
Vocativeniṣkayiṣyanti niṣkayiṣyantyau niṣkayiṣyantyaḥ
Accusativeniṣkayiṣyantīm niṣkayiṣyantyau niṣkayiṣyantīḥ
Instrumentalniṣkayiṣyantyā niṣkayiṣyantībhyām niṣkayiṣyantībhiḥ
Dativeniṣkayiṣyantyai niṣkayiṣyantībhyām niṣkayiṣyantībhyaḥ
Ablativeniṣkayiṣyantyāḥ niṣkayiṣyantībhyām niṣkayiṣyantībhyaḥ
Genitiveniṣkayiṣyantyāḥ niṣkayiṣyantyoḥ niṣkayiṣyantīnām
Locativeniṣkayiṣyantyām niṣkayiṣyantyoḥ niṣkayiṣyantīṣu

Compound niṣkayiṣyanti - niṣkayiṣyantī -

Adverb -niṣkayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria