Declension table of ?niṣkaṇīyā

Deva

FeminineSingularDualPlural
Nominativeniṣkaṇīyā niṣkaṇīye niṣkaṇīyāḥ
Vocativeniṣkaṇīye niṣkaṇīye niṣkaṇīyāḥ
Accusativeniṣkaṇīyām niṣkaṇīye niṣkaṇīyāḥ
Instrumentalniṣkaṇīyayā niṣkaṇīyābhyām niṣkaṇīyābhiḥ
Dativeniṣkaṇīyāyai niṣkaṇīyābhyām niṣkaṇīyābhyaḥ
Ablativeniṣkaṇīyāyāḥ niṣkaṇīyābhyām niṣkaṇīyābhyaḥ
Genitiveniṣkaṇīyāyāḥ niṣkaṇīyayoḥ niṣkaṇīyānām
Locativeniṣkaṇīyāyām niṣkaṇīyayoḥ niṣkaṇīyāsu

Adverb -niṣkaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria