Declension table of ?niṣkayiṣyat

Deva

NeuterSingularDualPlural
Nominativeniṣkayiṣyat niṣkayiṣyantī niṣkayiṣyatī niṣkayiṣyanti
Vocativeniṣkayiṣyat niṣkayiṣyantī niṣkayiṣyatī niṣkayiṣyanti
Accusativeniṣkayiṣyat niṣkayiṣyantī niṣkayiṣyatī niṣkayiṣyanti
Instrumentalniṣkayiṣyatā niṣkayiṣyadbhyām niṣkayiṣyadbhiḥ
Dativeniṣkayiṣyate niṣkayiṣyadbhyām niṣkayiṣyadbhyaḥ
Ablativeniṣkayiṣyataḥ niṣkayiṣyadbhyām niṣkayiṣyadbhyaḥ
Genitiveniṣkayiṣyataḥ niṣkayiṣyatoḥ niṣkayiṣyatām
Locativeniṣkayiṣyati niṣkayiṣyatoḥ niṣkayiṣyatsu

Adverb -niṣkayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria