Declension table of ?niṣkaṇīya

Deva

MasculineSingularDualPlural
Nominativeniṣkaṇīyaḥ niṣkaṇīyau niṣkaṇīyāḥ
Vocativeniṣkaṇīya niṣkaṇīyau niṣkaṇīyāḥ
Accusativeniṣkaṇīyam niṣkaṇīyau niṣkaṇīyān
Instrumentalniṣkaṇīyena niṣkaṇīyābhyām niṣkaṇīyaiḥ niṣkaṇīyebhiḥ
Dativeniṣkaṇīyāya niṣkaṇīyābhyām niṣkaṇīyebhyaḥ
Ablativeniṣkaṇīyāt niṣkaṇīyābhyām niṣkaṇīyebhyaḥ
Genitiveniṣkaṇīyasya niṣkaṇīyayoḥ niṣkaṇīyānām
Locativeniṣkaṇīye niṣkaṇīyayoḥ niṣkaṇīyeṣu

Compound niṣkaṇīya -

Adverb -niṣkaṇīyam -niṣkaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria