Declension table of ?niṣkitā

Deva

FeminineSingularDualPlural
Nominativeniṣkitā niṣkite niṣkitāḥ
Vocativeniṣkite niṣkite niṣkitāḥ
Accusativeniṣkitām niṣkite niṣkitāḥ
Instrumentalniṣkitayā niṣkitābhyām niṣkitābhiḥ
Dativeniṣkitāyai niṣkitābhyām niṣkitābhyaḥ
Ablativeniṣkitāyāḥ niṣkitābhyām niṣkitābhyaḥ
Genitiveniṣkitāyāḥ niṣkitayoḥ niṣkitānām
Locativeniṣkitāyām niṣkitayoḥ niṣkitāsu

Adverb -niṣkitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria