Declension table of ?niṣkayat

Deva

MasculineSingularDualPlural
Nominativeniṣkayan niṣkayantau niṣkayantaḥ
Vocativeniṣkayan niṣkayantau niṣkayantaḥ
Accusativeniṣkayantam niṣkayantau niṣkayataḥ
Instrumentalniṣkayatā niṣkayadbhyām niṣkayadbhiḥ
Dativeniṣkayate niṣkayadbhyām niṣkayadbhyaḥ
Ablativeniṣkayataḥ niṣkayadbhyām niṣkayadbhyaḥ
Genitiveniṣkayataḥ niṣkayatoḥ niṣkayatām
Locativeniṣkayati niṣkayatoḥ niṣkayatsu

Compound niṣkayat -

Adverb -niṣkayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria