Declension table of ?niṣkayiṣyat

Deva

MasculineSingularDualPlural
Nominativeniṣkayiṣyan niṣkayiṣyantau niṣkayiṣyantaḥ
Vocativeniṣkayiṣyan niṣkayiṣyantau niṣkayiṣyantaḥ
Accusativeniṣkayiṣyantam niṣkayiṣyantau niṣkayiṣyataḥ
Instrumentalniṣkayiṣyatā niṣkayiṣyadbhyām niṣkayiṣyadbhiḥ
Dativeniṣkayiṣyate niṣkayiṣyadbhyām niṣkayiṣyadbhyaḥ
Ablativeniṣkayiṣyataḥ niṣkayiṣyadbhyām niṣkayiṣyadbhyaḥ
Genitiveniṣkayiṣyataḥ niṣkayiṣyatoḥ niṣkayiṣyatām
Locativeniṣkayiṣyati niṣkayiṣyatoḥ niṣkayiṣyatsu

Compound niṣkayiṣyat -

Adverb -niṣkayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria