Declension table of ?niṣkita

Deva

MasculineSingularDualPlural
Nominativeniṣkitaḥ niṣkitau niṣkitāḥ
Vocativeniṣkita niṣkitau niṣkitāḥ
Accusativeniṣkitam niṣkitau niṣkitān
Instrumentalniṣkitena niṣkitābhyām niṣkitaiḥ niṣkitebhiḥ
Dativeniṣkitāya niṣkitābhyām niṣkitebhyaḥ
Ablativeniṣkitāt niṣkitābhyām niṣkitebhyaḥ
Genitiveniṣkitasya niṣkitayoḥ niṣkitānām
Locativeniṣkite niṣkitayoḥ niṣkiteṣu

Compound niṣkita -

Adverb -niṣkitam -niṣkitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria