Declension table of ?niṣkayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeniṣkayiṣyamāṇā niṣkayiṣyamāṇe niṣkayiṣyamāṇāḥ
Vocativeniṣkayiṣyamāṇe niṣkayiṣyamāṇe niṣkayiṣyamāṇāḥ
Accusativeniṣkayiṣyamāṇām niṣkayiṣyamāṇe niṣkayiṣyamāṇāḥ
Instrumentalniṣkayiṣyamāṇayā niṣkayiṣyamāṇābhyām niṣkayiṣyamāṇābhiḥ
Dativeniṣkayiṣyamāṇāyai niṣkayiṣyamāṇābhyām niṣkayiṣyamāṇābhyaḥ
Ablativeniṣkayiṣyamāṇāyāḥ niṣkayiṣyamāṇābhyām niṣkayiṣyamāṇābhyaḥ
Genitiveniṣkayiṣyamāṇāyāḥ niṣkayiṣyamāṇayoḥ niṣkayiṣyamāṇānām
Locativeniṣkayiṣyamāṇāyām niṣkayiṣyamāṇayoḥ niṣkayiṣyamāṇāsu

Adverb -niṣkayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria