तिङन्तावली ?निष्क्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमनिष्कयति निष्कयतः निष्कयन्ति
मध्यमनिष्कयसि निष्कयथः निष्कयथ
उत्तमनिष्कयामि निष्कयावः निष्कयामः


आत्मनेपदेएकद्विबहु
प्रथमनिष्कयते निष्कयेते निष्कयन्ते
मध्यमनिष्कयसे निष्कयेथे निष्कयध्वे
उत्तमनिष्कये निष्कयावहे निष्कयामहे


कर्मणिएकद्विबहु
प्रथमनिष्क्यते निष्क्येते निष्क्यन्ते
मध्यमनिष्क्यसे निष्क्येथे निष्क्यध्वे
उत्तमनिष्क्ये निष्क्यावहे निष्क्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअनिष्कयत् अनिष्कयताम् अनिष्कयन्
मध्यमअनिष्कयः अनिष्कयतम् अनिष्कयत
उत्तमअनिष्कयम् अनिष्कयाव अनिष्कयाम


आत्मनेपदेएकद्विबहु
प्रथमअनिष्कयत अनिष्कयेताम् अनिष्कयन्त
मध्यमअनिष्कयथाः अनिष्कयेथाम् अनिष्कयध्वम्
उत्तमअनिष्कये अनिष्कयावहि अनिष्कयामहि


कर्मणिएकद्विबहु
प्रथमअनिष्क्यत अनिष्क्येताम् अनिष्क्यन्त
मध्यमअनिष्क्यथाः अनिष्क्येथाम् अनिष्क्यध्वम्
उत्तमअनिष्क्ये अनिष्क्यावहि अनिष्क्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमनिष्कयेत् निष्कयेताम् निष्कयेयुः
मध्यमनिष्कयेः निष्कयेतम् निष्कयेत
उत्तमनिष्कयेयम् निष्कयेव निष्कयेम


आत्मनेपदेएकद्विबहु
प्रथमनिष्कयेत निष्कयेयाताम् निष्कयेरन्
मध्यमनिष्कयेथाः निष्कयेयाथाम् निष्कयेध्वम्
उत्तमनिष्कयेय निष्कयेवहि निष्कयेमहि


कर्मणिएकद्विबहु
प्रथमनिष्क्येत निष्क्येयाताम् निष्क्येरन्
मध्यमनिष्क्येथाः निष्क्येयाथाम् निष्क्येध्वम्
उत्तमनिष्क्येय निष्क्येवहि निष्क्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमनिष्कयतु निष्कयताम् निष्कयन्तु
मध्यमनिष्कय निष्कयतम् निष्कयत
उत्तमनिष्कयाणि निष्कयाव निष्कयाम


आत्मनेपदेएकद्विबहु
प्रथमनिष्कयताम् निष्कयेताम् निष्कयन्ताम्
मध्यमनिष्कयस्व निष्कयेथाम् निष्कयध्वम्
उत्तमनिष्कयै निष्कयावहै निष्कयामहै


कर्मणिएकद्विबहु
प्रथमनिष्क्यताम् निष्क्येताम् निष्क्यन्ताम्
मध्यमनिष्क्यस्व निष्क्येथाम् निष्क्यध्वम्
उत्तमनिष्क्यै निष्क्यावहै निष्क्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमनिष्कयिष्यति निष्कयिष्यतः निष्कयिष्यन्ति
मध्यमनिष्कयिष्यसि निष्कयिष्यथः निष्कयिष्यथ
उत्तमनिष्कयिष्यामि निष्कयिष्यावः निष्कयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमनिष्कयिष्यते निष्कयिष्येते निष्कयिष्यन्ते
मध्यमनिष्कयिष्यसे निष्कयिष्येथे निष्कयिष्यध्वे
उत्तमनिष्कयिष्ये निष्कयिष्यावहे निष्कयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमनिष्कयिता निष्कयितारौ निष्कयितारः
मध्यमनिष्कयितासि निष्कयितास्थः निष्कयितास्थ
उत्तमनिष्कयितास्मि निष्कयितास्वः निष्कयितास्मः

कृदन्त

क्त
निष्कित m. n. निष्किता f.

क्तवतु
निष्कितवत् m. n. निष्कितवती f.

शतृ
निष्कयत् m. n. निष्कयन्ती f.

शानच्
निष्कयमाण m. n. निष्कयमाणा f.

शानच् कर्मणि
निष्क्यमाण m. n. निष्क्यमाणा f.

लुडादेश पर
निष्कयिष्यत् m. n. निष्कयिष्यन्ती f.

लुडादेश आत्म
निष्कयिष्यमाण m. n. निष्कयिष्यमाणा f.

तव्य
निष्कयितव्य m. n. निष्कयितव्या f.

यत्
निष्क्य m. n. निष्क्या f.

अनीयर्
निष्कणीय m. n. निष्कणीया f.

अव्यय

तुमुन्
निष्कयितुम्

क्त्वा
निष्कयित्वा

ल्यप्
॰निष्क्य

लिट्
निष्कयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria