Declension table of ?niṣkayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeniṣkayiṣyamāṇaḥ niṣkayiṣyamāṇau niṣkayiṣyamāṇāḥ
Vocativeniṣkayiṣyamāṇa niṣkayiṣyamāṇau niṣkayiṣyamāṇāḥ
Accusativeniṣkayiṣyamāṇam niṣkayiṣyamāṇau niṣkayiṣyamāṇān
Instrumentalniṣkayiṣyamāṇena niṣkayiṣyamāṇābhyām niṣkayiṣyamāṇaiḥ niṣkayiṣyamāṇebhiḥ
Dativeniṣkayiṣyamāṇāya niṣkayiṣyamāṇābhyām niṣkayiṣyamāṇebhyaḥ
Ablativeniṣkayiṣyamāṇāt niṣkayiṣyamāṇābhyām niṣkayiṣyamāṇebhyaḥ
Genitiveniṣkayiṣyamāṇasya niṣkayiṣyamāṇayoḥ niṣkayiṣyamāṇānām
Locativeniṣkayiṣyamāṇe niṣkayiṣyamāṇayoḥ niṣkayiṣyamāṇeṣu

Compound niṣkayiṣyamāṇa -

Adverb -niṣkayiṣyamāṇam -niṣkayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria