Declension table of ?niṣkyamāṇā

Deva

FeminineSingularDualPlural
Nominativeniṣkyamāṇā niṣkyamāṇe niṣkyamāṇāḥ
Vocativeniṣkyamāṇe niṣkyamāṇe niṣkyamāṇāḥ
Accusativeniṣkyamāṇām niṣkyamāṇe niṣkyamāṇāḥ
Instrumentalniṣkyamāṇayā niṣkyamāṇābhyām niṣkyamāṇābhiḥ
Dativeniṣkyamāṇāyai niṣkyamāṇābhyām niṣkyamāṇābhyaḥ
Ablativeniṣkyamāṇāyāḥ niṣkyamāṇābhyām niṣkyamāṇābhyaḥ
Genitiveniṣkyamāṇāyāḥ niṣkyamāṇayoḥ niṣkyamāṇānām
Locativeniṣkyamāṇāyām niṣkyamāṇayoḥ niṣkyamāṇāsu

Adverb -niṣkyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria