Conjugation tables of ?lūṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstlūṣayāmi lūṣayāvaḥ lūṣayāmaḥ
Secondlūṣayasi lūṣayathaḥ lūṣayatha
Thirdlūṣayati lūṣayataḥ lūṣayanti


MiddleSingularDualPlural
Firstlūṣaye lūṣayāvahe lūṣayāmahe
Secondlūṣayase lūṣayethe lūṣayadhve
Thirdlūṣayate lūṣayete lūṣayante


PassiveSingularDualPlural
Firstlūṣye lūṣyāvahe lūṣyāmahe
Secondlūṣyase lūṣyethe lūṣyadhve
Thirdlūṣyate lūṣyete lūṣyante


Imperfect

ActiveSingularDualPlural
Firstalūṣayam alūṣayāva alūṣayāma
Secondalūṣayaḥ alūṣayatam alūṣayata
Thirdalūṣayat alūṣayatām alūṣayan


MiddleSingularDualPlural
Firstalūṣaye alūṣayāvahi alūṣayāmahi
Secondalūṣayathāḥ alūṣayethām alūṣayadhvam
Thirdalūṣayata alūṣayetām alūṣayanta


PassiveSingularDualPlural
Firstalūṣye alūṣyāvahi alūṣyāmahi
Secondalūṣyathāḥ alūṣyethām alūṣyadhvam
Thirdalūṣyata alūṣyetām alūṣyanta


Optative

ActiveSingularDualPlural
Firstlūṣayeyam lūṣayeva lūṣayema
Secondlūṣayeḥ lūṣayetam lūṣayeta
Thirdlūṣayet lūṣayetām lūṣayeyuḥ


MiddleSingularDualPlural
Firstlūṣayeya lūṣayevahi lūṣayemahi
Secondlūṣayethāḥ lūṣayeyāthām lūṣayedhvam
Thirdlūṣayeta lūṣayeyātām lūṣayeran


PassiveSingularDualPlural
Firstlūṣyeya lūṣyevahi lūṣyemahi
Secondlūṣyethāḥ lūṣyeyāthām lūṣyedhvam
Thirdlūṣyeta lūṣyeyātām lūṣyeran


Imperative

ActiveSingularDualPlural
Firstlūṣayāṇi lūṣayāva lūṣayāma
Secondlūṣaya lūṣayatam lūṣayata
Thirdlūṣayatu lūṣayatām lūṣayantu


MiddleSingularDualPlural
Firstlūṣayai lūṣayāvahai lūṣayāmahai
Secondlūṣayasva lūṣayethām lūṣayadhvam
Thirdlūṣayatām lūṣayetām lūṣayantām


PassiveSingularDualPlural
Firstlūṣyai lūṣyāvahai lūṣyāmahai
Secondlūṣyasva lūṣyethām lūṣyadhvam
Thirdlūṣyatām lūṣyetām lūṣyantām


Future

ActiveSingularDualPlural
Firstlūṣayiṣyāmi lūṣayiṣyāvaḥ lūṣayiṣyāmaḥ
Secondlūṣayiṣyasi lūṣayiṣyathaḥ lūṣayiṣyatha
Thirdlūṣayiṣyati lūṣayiṣyataḥ lūṣayiṣyanti


MiddleSingularDualPlural
Firstlūṣayiṣye lūṣayiṣyāvahe lūṣayiṣyāmahe
Secondlūṣayiṣyase lūṣayiṣyethe lūṣayiṣyadhve
Thirdlūṣayiṣyate lūṣayiṣyete lūṣayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstlūṣayitāsmi lūṣayitāsvaḥ lūṣayitāsmaḥ
Secondlūṣayitāsi lūṣayitāsthaḥ lūṣayitāstha
Thirdlūṣayitā lūṣayitārau lūṣayitāraḥ

Participles

Past Passive Participle
lūṣita m. n. lūṣitā f.

Past Active Participle
lūṣitavat m. n. lūṣitavatī f.

Present Active Participle
lūṣayat m. n. lūṣayantī f.

Present Middle Participle
lūṣayamāṇa m. n. lūṣayamāṇā f.

Present Passive Participle
lūṣyamāṇa m. n. lūṣyamāṇā f.

Future Active Participle
lūṣayiṣyat m. n. lūṣayiṣyantī f.

Future Middle Participle
lūṣayiṣyamāṇa m. n. lūṣayiṣyamāṇā f.

Future Passive Participle
lūṣayitavya m. n. lūṣayitavyā f.

Future Passive Participle
lūṣya m. n. lūṣyā f.

Future Passive Participle
lūṣaṇīya m. n. lūṣaṇīyā f.

Indeclinable forms

Infinitive
lūṣayitum

Absolutive
lūṣayitvā

Absolutive
-lūṣya

Periphrastic Perfect
lūṣayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria