Declension table of ?lūṣayantī

Deva

FeminineSingularDualPlural
Nominativelūṣayantī lūṣayantyau lūṣayantyaḥ
Vocativelūṣayanti lūṣayantyau lūṣayantyaḥ
Accusativelūṣayantīm lūṣayantyau lūṣayantīḥ
Instrumentallūṣayantyā lūṣayantībhyām lūṣayantībhiḥ
Dativelūṣayantyai lūṣayantībhyām lūṣayantībhyaḥ
Ablativelūṣayantyāḥ lūṣayantībhyām lūṣayantībhyaḥ
Genitivelūṣayantyāḥ lūṣayantyoḥ lūṣayantīnām
Locativelūṣayantyām lūṣayantyoḥ lūṣayantīṣu

Compound lūṣayanti - lūṣayantī -

Adverb -lūṣayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria