Declension table of ?lūṣayitavyā

Deva

FeminineSingularDualPlural
Nominativelūṣayitavyā lūṣayitavye lūṣayitavyāḥ
Vocativelūṣayitavye lūṣayitavye lūṣayitavyāḥ
Accusativelūṣayitavyām lūṣayitavye lūṣayitavyāḥ
Instrumentallūṣayitavyayā lūṣayitavyābhyām lūṣayitavyābhiḥ
Dativelūṣayitavyāyai lūṣayitavyābhyām lūṣayitavyābhyaḥ
Ablativelūṣayitavyāyāḥ lūṣayitavyābhyām lūṣayitavyābhyaḥ
Genitivelūṣayitavyāyāḥ lūṣayitavyayoḥ lūṣayitavyānām
Locativelūṣayitavyāyām lūṣayitavyayoḥ lūṣayitavyāsu

Adverb -lūṣayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria