Declension table of ?lūṣayamāṇā

Deva

FeminineSingularDualPlural
Nominativelūṣayamāṇā lūṣayamāṇe lūṣayamāṇāḥ
Vocativelūṣayamāṇe lūṣayamāṇe lūṣayamāṇāḥ
Accusativelūṣayamāṇām lūṣayamāṇe lūṣayamāṇāḥ
Instrumentallūṣayamāṇayā lūṣayamāṇābhyām lūṣayamāṇābhiḥ
Dativelūṣayamāṇāyai lūṣayamāṇābhyām lūṣayamāṇābhyaḥ
Ablativelūṣayamāṇāyāḥ lūṣayamāṇābhyām lūṣayamāṇābhyaḥ
Genitivelūṣayamāṇāyāḥ lūṣayamāṇayoḥ lūṣayamāṇānām
Locativelūṣayamāṇāyām lūṣayamāṇayoḥ lūṣayamāṇāsu

Adverb -lūṣayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria