Declension table of ?lūṣya

Deva

NeuterSingularDualPlural
Nominativelūṣyam lūṣye lūṣyāṇi
Vocativelūṣya lūṣye lūṣyāṇi
Accusativelūṣyam lūṣye lūṣyāṇi
Instrumentallūṣyeṇa lūṣyābhyām lūṣyaiḥ
Dativelūṣyāya lūṣyābhyām lūṣyebhyaḥ
Ablativelūṣyāt lūṣyābhyām lūṣyebhyaḥ
Genitivelūṣyasya lūṣyayoḥ lūṣyāṇām
Locativelūṣye lūṣyayoḥ lūṣyeṣu

Compound lūṣya -

Adverb -lūṣyam -lūṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria