तिङन्तावली ?लूष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमलूषयति लूषयतः लूषयन्ति
मध्यमलूषयसि लूषयथः लूषयथ
उत्तमलूषयामि लूषयावः लूषयामः


आत्मनेपदेएकद्विबहु
प्रथमलूषयते लूषयेते लूषयन्ते
मध्यमलूषयसे लूषयेथे लूषयध्वे
उत्तमलूषये लूषयावहे लूषयामहे


कर्मणिएकद्विबहु
प्रथमलूष्यते लूष्येते लूष्यन्ते
मध्यमलूष्यसे लूष्येथे लूष्यध्वे
उत्तमलूष्ये लूष्यावहे लूष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलूषयत् अलूषयताम् अलूषयन्
मध्यमअलूषयः अलूषयतम् अलूषयत
उत्तमअलूषयम् अलूषयाव अलूषयाम


आत्मनेपदेएकद्विबहु
प्रथमअलूषयत अलूषयेताम् अलूषयन्त
मध्यमअलूषयथाः अलूषयेथाम् अलूषयध्वम्
उत्तमअलूषये अलूषयावहि अलूषयामहि


कर्मणिएकद्विबहु
प्रथमअलूष्यत अलूष्येताम् अलूष्यन्त
मध्यमअलूष्यथाः अलूष्येथाम् अलूष्यध्वम्
उत्तमअलूष्ये अलूष्यावहि अलूष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलूषयेत् लूषयेताम् लूषयेयुः
मध्यमलूषयेः लूषयेतम् लूषयेत
उत्तमलूषयेयम् लूषयेव लूषयेम


आत्मनेपदेएकद्विबहु
प्रथमलूषयेत लूषयेयाताम् लूषयेरन्
मध्यमलूषयेथाः लूषयेयाथाम् लूषयेध्वम्
उत्तमलूषयेय लूषयेवहि लूषयेमहि


कर्मणिएकद्विबहु
प्रथमलूष्येत लूष्येयाताम् लूष्येरन्
मध्यमलूष्येथाः लूष्येयाथाम् लूष्येध्वम्
उत्तमलूष्येय लूष्येवहि लूष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलूषयतु लूषयताम् लूषयन्तु
मध्यमलूषय लूषयतम् लूषयत
उत्तमलूषयाणि लूषयाव लूषयाम


आत्मनेपदेएकद्विबहु
प्रथमलूषयताम् लूषयेताम् लूषयन्ताम्
मध्यमलूषयस्व लूषयेथाम् लूषयध्वम्
उत्तमलूषयै लूषयावहै लूषयामहै


कर्मणिएकद्विबहु
प्रथमलूष्यताम् लूष्येताम् लूष्यन्ताम्
मध्यमलूष्यस्व लूष्येथाम् लूष्यध्वम्
उत्तमलूष्यै लूष्यावहै लूष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलूषयिष्यति लूषयिष्यतः लूषयिष्यन्ति
मध्यमलूषयिष्यसि लूषयिष्यथः लूषयिष्यथ
उत्तमलूषयिष्यामि लूषयिष्यावः लूषयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमलूषयिष्यते लूषयिष्येते लूषयिष्यन्ते
मध्यमलूषयिष्यसे लूषयिष्येथे लूषयिष्यध्वे
उत्तमलूषयिष्ये लूषयिष्यावहे लूषयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलूषयिता लूषयितारौ लूषयितारः
मध्यमलूषयितासि लूषयितास्थः लूषयितास्थ
उत्तमलूषयितास्मि लूषयितास्वः लूषयितास्मः

कृदन्त

क्त
लूषित m. n. लूषिता f.

क्तवतु
लूषितवत् m. n. लूषितवती f.

शतृ
लूषयत् m. n. लूषयन्ती f.

शानच्
लूषयमाण m. n. लूषयमाणा f.

शानच् कर्मणि
लूष्यमाण m. n. लूष्यमाणा f.

लुडादेश पर
लूषयिष्यत् m. n. लूषयिष्यन्ती f.

लुडादेश आत्म
लूषयिष्यमाण m. n. लूषयिष्यमाणा f.

तव्य
लूषयितव्य m. n. लूषयितव्या f.

यत्
लूष्य m. n. लूष्या f.

अनीयर्
लूषणीय m. n. लूषणीया f.

अव्यय

तुमुन्
लूषयितुम्

क्त्वा
लूषयित्वा

ल्यप्
॰लूष्य

लिट्
लूषयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria