Declension table of ?lūṣayiṣyantī

Deva

FeminineSingularDualPlural
Nominativelūṣayiṣyantī lūṣayiṣyantyau lūṣayiṣyantyaḥ
Vocativelūṣayiṣyanti lūṣayiṣyantyau lūṣayiṣyantyaḥ
Accusativelūṣayiṣyantīm lūṣayiṣyantyau lūṣayiṣyantīḥ
Instrumentallūṣayiṣyantyā lūṣayiṣyantībhyām lūṣayiṣyantībhiḥ
Dativelūṣayiṣyantyai lūṣayiṣyantībhyām lūṣayiṣyantībhyaḥ
Ablativelūṣayiṣyantyāḥ lūṣayiṣyantībhyām lūṣayiṣyantībhyaḥ
Genitivelūṣayiṣyantyāḥ lūṣayiṣyantyoḥ lūṣayiṣyantīnām
Locativelūṣayiṣyantyām lūṣayiṣyantyoḥ lūṣayiṣyantīṣu

Compound lūṣayiṣyanti - lūṣayiṣyantī -

Adverb -lūṣayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria