Declension table of ?lūṣaṇīya

Deva

NeuterSingularDualPlural
Nominativelūṣaṇīyam lūṣaṇīye lūṣaṇīyāni
Vocativelūṣaṇīya lūṣaṇīye lūṣaṇīyāni
Accusativelūṣaṇīyam lūṣaṇīye lūṣaṇīyāni
Instrumentallūṣaṇīyena lūṣaṇīyābhyām lūṣaṇīyaiḥ
Dativelūṣaṇīyāya lūṣaṇīyābhyām lūṣaṇīyebhyaḥ
Ablativelūṣaṇīyāt lūṣaṇīyābhyām lūṣaṇīyebhyaḥ
Genitivelūṣaṇīyasya lūṣaṇīyayoḥ lūṣaṇīyānām
Locativelūṣaṇīye lūṣaṇīyayoḥ lūṣaṇīyeṣu

Compound lūṣaṇīya -

Adverb -lūṣaṇīyam -lūṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria