Declension table of ?lūṣita

Deva

NeuterSingularDualPlural
Nominativelūṣitam lūṣite lūṣitāni
Vocativelūṣita lūṣite lūṣitāni
Accusativelūṣitam lūṣite lūṣitāni
Instrumentallūṣitena lūṣitābhyām lūṣitaiḥ
Dativelūṣitāya lūṣitābhyām lūṣitebhyaḥ
Ablativelūṣitāt lūṣitābhyām lūṣitebhyaḥ
Genitivelūṣitasya lūṣitayoḥ lūṣitānām
Locativelūṣite lūṣitayoḥ lūṣiteṣu

Compound lūṣita -

Adverb -lūṣitam -lūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria