Declension table of ?lūṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelūṣyamāṇā lūṣyamāṇe lūṣyamāṇāḥ
Vocativelūṣyamāṇe lūṣyamāṇe lūṣyamāṇāḥ
Accusativelūṣyamāṇām lūṣyamāṇe lūṣyamāṇāḥ
Instrumentallūṣyamāṇayā lūṣyamāṇābhyām lūṣyamāṇābhiḥ
Dativelūṣyamāṇāyai lūṣyamāṇābhyām lūṣyamāṇābhyaḥ
Ablativelūṣyamāṇāyāḥ lūṣyamāṇābhyām lūṣyamāṇābhyaḥ
Genitivelūṣyamāṇāyāḥ lūṣyamāṇayoḥ lūṣyamāṇānām
Locativelūṣyamāṇāyām lūṣyamāṇayoḥ lūṣyamāṇāsu

Adverb -lūṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria