Declension table of ?lūṣayat

Deva

MasculineSingularDualPlural
Nominativelūṣayan lūṣayantau lūṣayantaḥ
Vocativelūṣayan lūṣayantau lūṣayantaḥ
Accusativelūṣayantam lūṣayantau lūṣayataḥ
Instrumentallūṣayatā lūṣayadbhyām lūṣayadbhiḥ
Dativelūṣayate lūṣayadbhyām lūṣayadbhyaḥ
Ablativelūṣayataḥ lūṣayadbhyām lūṣayadbhyaḥ
Genitivelūṣayataḥ lūṣayatoḥ lūṣayatām
Locativelūṣayati lūṣayatoḥ lūṣayatsu

Compound lūṣayat -

Adverb -lūṣayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria