Declension table of ?lūṣitavatī

Deva

FeminineSingularDualPlural
Nominativelūṣitavatī lūṣitavatyau lūṣitavatyaḥ
Vocativelūṣitavati lūṣitavatyau lūṣitavatyaḥ
Accusativelūṣitavatīm lūṣitavatyau lūṣitavatīḥ
Instrumentallūṣitavatyā lūṣitavatībhyām lūṣitavatībhiḥ
Dativelūṣitavatyai lūṣitavatībhyām lūṣitavatībhyaḥ
Ablativelūṣitavatyāḥ lūṣitavatībhyām lūṣitavatībhyaḥ
Genitivelūṣitavatyāḥ lūṣitavatyoḥ lūṣitavatīnām
Locativelūṣitavatyām lūṣitavatyoḥ lūṣitavatīṣu

Compound lūṣitavati - lūṣitavatī -

Adverb -lūṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria