Declension table of ?lūṣayitavya

Deva

NeuterSingularDualPlural
Nominativelūṣayitavyam lūṣayitavye lūṣayitavyāni
Vocativelūṣayitavya lūṣayitavye lūṣayitavyāni
Accusativelūṣayitavyam lūṣayitavye lūṣayitavyāni
Instrumentallūṣayitavyena lūṣayitavyābhyām lūṣayitavyaiḥ
Dativelūṣayitavyāya lūṣayitavyābhyām lūṣayitavyebhyaḥ
Ablativelūṣayitavyāt lūṣayitavyābhyām lūṣayitavyebhyaḥ
Genitivelūṣayitavyasya lūṣayitavyayoḥ lūṣayitavyānām
Locativelūṣayitavye lūṣayitavyayoḥ lūṣayitavyeṣu

Compound lūṣayitavya -

Adverb -lūṣayitavyam -lūṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria