Declension table of ?lūṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativelūṣaṇīyā lūṣaṇīye lūṣaṇīyāḥ
Vocativelūṣaṇīye lūṣaṇīye lūṣaṇīyāḥ
Accusativelūṣaṇīyām lūṣaṇīye lūṣaṇīyāḥ
Instrumentallūṣaṇīyayā lūṣaṇīyābhyām lūṣaṇīyābhiḥ
Dativelūṣaṇīyāyai lūṣaṇīyābhyām lūṣaṇīyābhyaḥ
Ablativelūṣaṇīyāyāḥ lūṣaṇīyābhyām lūṣaṇīyābhyaḥ
Genitivelūṣaṇīyāyāḥ lūṣaṇīyayoḥ lūṣaṇīyānām
Locativelūṣaṇīyāyām lūṣaṇīyayoḥ lūṣaṇīyāsu

Adverb -lūṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria