Conjugation tables of ?kūṇ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkūṇāmi kūṇāvaḥ kūṇāmaḥ
Secondkūṇasi kūṇathaḥ kūṇatha
Thirdkūṇati kūṇataḥ kūṇanti


MiddleSingularDualPlural
Firstkūṇe kūṇāvahe kūṇāmahe
Secondkūṇase kūṇethe kūṇadhve
Thirdkūṇate kūṇete kūṇante


PassiveSingularDualPlural
Firstkūṇye kūṇyāvahe kūṇyāmahe
Secondkūṇyase kūṇyethe kūṇyadhve
Thirdkūṇyate kūṇyete kūṇyante


Imperfect

ActiveSingularDualPlural
Firstakūṇam akūṇāva akūṇāma
Secondakūṇaḥ akūṇatam akūṇata
Thirdakūṇat akūṇatām akūṇan


MiddleSingularDualPlural
Firstakūṇe akūṇāvahi akūṇāmahi
Secondakūṇathāḥ akūṇethām akūṇadhvam
Thirdakūṇata akūṇetām akūṇanta


PassiveSingularDualPlural
Firstakūṇye akūṇyāvahi akūṇyāmahi
Secondakūṇyathāḥ akūṇyethām akūṇyadhvam
Thirdakūṇyata akūṇyetām akūṇyanta


Optative

ActiveSingularDualPlural
Firstkūṇeyam kūṇeva kūṇema
Secondkūṇeḥ kūṇetam kūṇeta
Thirdkūṇet kūṇetām kūṇeyuḥ


MiddleSingularDualPlural
Firstkūṇeya kūṇevahi kūṇemahi
Secondkūṇethāḥ kūṇeyāthām kūṇedhvam
Thirdkūṇeta kūṇeyātām kūṇeran


PassiveSingularDualPlural
Firstkūṇyeya kūṇyevahi kūṇyemahi
Secondkūṇyethāḥ kūṇyeyāthām kūṇyedhvam
Thirdkūṇyeta kūṇyeyātām kūṇyeran


Imperative

ActiveSingularDualPlural
Firstkūṇāni kūṇāva kūṇāma
Secondkūṇa kūṇatam kūṇata
Thirdkūṇatu kūṇatām kūṇantu


MiddleSingularDualPlural
Firstkūṇai kūṇāvahai kūṇāmahai
Secondkūṇasva kūṇethām kūṇadhvam
Thirdkūṇatām kūṇetām kūṇantām


PassiveSingularDualPlural
Firstkūṇyai kūṇyāvahai kūṇyāmahai
Secondkūṇyasva kūṇyethām kūṇyadhvam
Thirdkūṇyatām kūṇyetām kūṇyantām


Future

ActiveSingularDualPlural
Firstkūṇiṣyāmi kūṇiṣyāvaḥ kūṇiṣyāmaḥ
Secondkūṇiṣyasi kūṇiṣyathaḥ kūṇiṣyatha
Thirdkūṇiṣyati kūṇiṣyataḥ kūṇiṣyanti


MiddleSingularDualPlural
Firstkūṇiṣye kūṇiṣyāvahe kūṇiṣyāmahe
Secondkūṇiṣyase kūṇiṣyethe kūṇiṣyadhve
Thirdkūṇiṣyate kūṇiṣyete kūṇiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkūṇitāsmi kūṇitāsvaḥ kūṇitāsmaḥ
Secondkūṇitāsi kūṇitāsthaḥ kūṇitāstha
Thirdkūṇitā kūṇitārau kūṇitāraḥ


Perfect

ActiveSingularDualPlural
Firstcukūṇa cukūṇiva cukūṇima
Secondcukūṇitha cukūṇathuḥ cukūṇa
Thirdcukūṇa cukūṇatuḥ cukūṇuḥ


MiddleSingularDualPlural
Firstcukūṇe cukūṇivahe cukūṇimahe
Secondcukūṇiṣe cukūṇāthe cukūṇidhve
Thirdcukūṇe cukūṇāte cukūṇire


Benedictive

ActiveSingularDualPlural
Firstkūṇyāsam kūṇyāsva kūṇyāsma
Secondkūṇyāḥ kūṇyāstam kūṇyāsta
Thirdkūṇyāt kūṇyāstām kūṇyāsuḥ

Participles

Past Passive Participle
kūṇta m. n. kūṇtā f.

Past Active Participle
kūṇtavat m. n. kūṇtavatī f.

Present Active Participle
kūṇat m. n. kūṇantī f.

Present Middle Participle
kūṇamāna m. n. kūṇamānā f.

Present Passive Participle
kūṇyamāna m. n. kūṇyamānā f.

Future Active Participle
kūṇiṣyat m. n. kūṇiṣyantī f.

Future Middle Participle
kūṇiṣyamāṇa m. n. kūṇiṣyamāṇā f.

Future Passive Participle
kūṇitavya m. n. kūṇitavyā f.

Future Passive Participle
kūṇya m. n. kūṇyā f.

Future Passive Participle
kūṇanīya m. n. kūṇanīyā f.

Perfect Active Participle
cukūṇvas m. n. cukūṇuṣī f.

Perfect Middle Participle
cukūṇāna m. n. cukūṇānā f.

Indeclinable forms

Infinitive
kūṇitum

Absolutive
kūṇtvā

Absolutive
-kūṇya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria