Declension table of ?kūṇantī

Deva

FeminineSingularDualPlural
Nominativekūṇantī kūṇantyau kūṇantyaḥ
Vocativekūṇanti kūṇantyau kūṇantyaḥ
Accusativekūṇantīm kūṇantyau kūṇantīḥ
Instrumentalkūṇantyā kūṇantībhyām kūṇantībhiḥ
Dativekūṇantyai kūṇantībhyām kūṇantībhyaḥ
Ablativekūṇantyāḥ kūṇantībhyām kūṇantībhyaḥ
Genitivekūṇantyāḥ kūṇantyoḥ kūṇantīnām
Locativekūṇantyām kūṇantyoḥ kūṇantīṣu

Compound kūṇanti - kūṇantī -

Adverb -kūṇanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria