Declension table of ?cukūṇuṣī

Deva

FeminineSingularDualPlural
Nominativecukūṇuṣī cukūṇuṣyau cukūṇuṣyaḥ
Vocativecukūṇuṣi cukūṇuṣyau cukūṇuṣyaḥ
Accusativecukūṇuṣīm cukūṇuṣyau cukūṇuṣīḥ
Instrumentalcukūṇuṣyā cukūṇuṣībhyām cukūṇuṣībhiḥ
Dativecukūṇuṣyai cukūṇuṣībhyām cukūṇuṣībhyaḥ
Ablativecukūṇuṣyāḥ cukūṇuṣībhyām cukūṇuṣībhyaḥ
Genitivecukūṇuṣyāḥ cukūṇuṣyoḥ cukūṇuṣīṇām
Locativecukūṇuṣyām cukūṇuṣyoḥ cukūṇuṣīṣu

Compound cukūṇuṣi - cukūṇuṣī -

Adverb -cukūṇuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria