Declension table of ?kūṇyamāna

Deva

NeuterSingularDualPlural
Nominativekūṇyamānam kūṇyamāne kūṇyamānāni
Vocativekūṇyamāna kūṇyamāne kūṇyamānāni
Accusativekūṇyamānam kūṇyamāne kūṇyamānāni
Instrumentalkūṇyamānena kūṇyamānābhyām kūṇyamānaiḥ
Dativekūṇyamānāya kūṇyamānābhyām kūṇyamānebhyaḥ
Ablativekūṇyamānāt kūṇyamānābhyām kūṇyamānebhyaḥ
Genitivekūṇyamānasya kūṇyamānayoḥ kūṇyamānānām
Locativekūṇyamāne kūṇyamānayoḥ kūṇyamāneṣu

Compound kūṇyamāna -

Adverb -kūṇyamānam -kūṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria