Declension table of ?cukūṇvas

Deva

MasculineSingularDualPlural
Nominativecukūṇvān cukūṇvāṃsau cukūṇvāṃsaḥ
Vocativecukūṇvan cukūṇvāṃsau cukūṇvāṃsaḥ
Accusativecukūṇvāṃsam cukūṇvāṃsau cukūṇuṣaḥ
Instrumentalcukūṇuṣā cukūṇvadbhyām cukūṇvadbhiḥ
Dativecukūṇuṣe cukūṇvadbhyām cukūṇvadbhyaḥ
Ablativecukūṇuṣaḥ cukūṇvadbhyām cukūṇvadbhyaḥ
Genitivecukūṇuṣaḥ cukūṇuṣoḥ cukūṇuṣām
Locativecukūṇuṣi cukūṇuṣoḥ cukūṇvatsu

Compound cukūṇvat -

Adverb -cukūṇvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria