Declension table of ?kūṇitavyā

Deva

FeminineSingularDualPlural
Nominativekūṇitavyā kūṇitavye kūṇitavyāḥ
Vocativekūṇitavye kūṇitavye kūṇitavyāḥ
Accusativekūṇitavyām kūṇitavye kūṇitavyāḥ
Instrumentalkūṇitavyayā kūṇitavyābhyām kūṇitavyābhiḥ
Dativekūṇitavyāyai kūṇitavyābhyām kūṇitavyābhyaḥ
Ablativekūṇitavyāyāḥ kūṇitavyābhyām kūṇitavyābhyaḥ
Genitivekūṇitavyāyāḥ kūṇitavyayoḥ kūṇitavyānām
Locativekūṇitavyāyām kūṇitavyayoḥ kūṇitavyāsu

Adverb -kūṇitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria