Declension table of ?kūṇtavatī

Deva

FeminineSingularDualPlural
Nominativekūṇtavatī kūṇtavatyau kūṇtavatyaḥ
Vocativekūṇtavati kūṇtavatyau kūṇtavatyaḥ
Accusativekūṇtavatīm kūṇtavatyau kūṇtavatīḥ
Instrumentalkūṇtavatyā kūṇtavatībhyām kūṇtavatībhiḥ
Dativekūṇtavatyai kūṇtavatībhyām kūṇtavatībhyaḥ
Ablativekūṇtavatyāḥ kūṇtavatībhyām kūṇtavatībhyaḥ
Genitivekūṇtavatyāḥ kūṇtavatyoḥ kūṇtavatīnām
Locativekūṇtavatyām kūṇtavatyoḥ kūṇtavatīṣu

Compound kūṇtavati - kūṇtavatī -

Adverb -kūṇtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria