Declension table of ?kūṇat

Deva

MasculineSingularDualPlural
Nominativekūṇan kūṇantau kūṇantaḥ
Vocativekūṇan kūṇantau kūṇantaḥ
Accusativekūṇantam kūṇantau kūṇataḥ
Instrumentalkūṇatā kūṇadbhyām kūṇadbhiḥ
Dativekūṇate kūṇadbhyām kūṇadbhyaḥ
Ablativekūṇataḥ kūṇadbhyām kūṇadbhyaḥ
Genitivekūṇataḥ kūṇatoḥ kūṇatām
Locativekūṇati kūṇatoḥ kūṇatsu

Compound kūṇat -

Adverb -kūṇantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria