Declension table of ?kūṇta

Deva

NeuterSingularDualPlural
Nominativekūṇtam kūṇte kūṇtāni
Vocativekūṇta kūṇte kūṇtāni
Accusativekūṇtam kūṇte kūṇtāni
Instrumentalkūṇtena kūṇtābhyām kūṇtaiḥ
Dativekūṇtāya kūṇtābhyām kūṇtebhyaḥ
Ablativekūṇtāt kūṇtābhyām kūṇtebhyaḥ
Genitivekūṇtasya kūṇtayoḥ kūṇtānām
Locativekūṇte kūṇtayoḥ kūṇteṣu

Compound kūṇta -

Adverb -kūṇtam -kūṇtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria