Declension table of ?cukūṇāna

Deva

NeuterSingularDualPlural
Nominativecukūṇānam cukūṇāne cukūṇānāni
Vocativecukūṇāna cukūṇāne cukūṇānāni
Accusativecukūṇānam cukūṇāne cukūṇānāni
Instrumentalcukūṇānena cukūṇānābhyām cukūṇānaiḥ
Dativecukūṇānāya cukūṇānābhyām cukūṇānebhyaḥ
Ablativecukūṇānāt cukūṇānābhyām cukūṇānebhyaḥ
Genitivecukūṇānasya cukūṇānayoḥ cukūṇānānām
Locativecukūṇāne cukūṇānayoḥ cukūṇāneṣu

Compound cukūṇāna -

Adverb -cukūṇānam -cukūṇānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria