Declension table of ?kūṇitavya

Deva

NeuterSingularDualPlural
Nominativekūṇitavyam kūṇitavye kūṇitavyāni
Vocativekūṇitavya kūṇitavye kūṇitavyāni
Accusativekūṇitavyam kūṇitavye kūṇitavyāni
Instrumentalkūṇitavyena kūṇitavyābhyām kūṇitavyaiḥ
Dativekūṇitavyāya kūṇitavyābhyām kūṇitavyebhyaḥ
Ablativekūṇitavyāt kūṇitavyābhyām kūṇitavyebhyaḥ
Genitivekūṇitavyasya kūṇitavyayoḥ kūṇitavyānām
Locativekūṇitavye kūṇitavyayoḥ kūṇitavyeṣu

Compound kūṇitavya -

Adverb -kūṇitavyam -kūṇitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria