Declension table of ?kūṇiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekūṇiṣyamāṇā kūṇiṣyamāṇe kūṇiṣyamāṇāḥ
Vocativekūṇiṣyamāṇe kūṇiṣyamāṇe kūṇiṣyamāṇāḥ
Accusativekūṇiṣyamāṇām kūṇiṣyamāṇe kūṇiṣyamāṇāḥ
Instrumentalkūṇiṣyamāṇayā kūṇiṣyamāṇābhyām kūṇiṣyamāṇābhiḥ
Dativekūṇiṣyamāṇāyai kūṇiṣyamāṇābhyām kūṇiṣyamāṇābhyaḥ
Ablativekūṇiṣyamāṇāyāḥ kūṇiṣyamāṇābhyām kūṇiṣyamāṇābhyaḥ
Genitivekūṇiṣyamāṇāyāḥ kūṇiṣyamāṇayoḥ kūṇiṣyamāṇānām
Locativekūṇiṣyamāṇāyām kūṇiṣyamāṇayoḥ kūṇiṣyamāṇāsu

Adverb -kūṇiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria