Declension table of ?kūṇiṣyat

Deva

MasculineSingularDualPlural
Nominativekūṇiṣyan kūṇiṣyantau kūṇiṣyantaḥ
Vocativekūṇiṣyan kūṇiṣyantau kūṇiṣyantaḥ
Accusativekūṇiṣyantam kūṇiṣyantau kūṇiṣyataḥ
Instrumentalkūṇiṣyatā kūṇiṣyadbhyām kūṇiṣyadbhiḥ
Dativekūṇiṣyate kūṇiṣyadbhyām kūṇiṣyadbhyaḥ
Ablativekūṇiṣyataḥ kūṇiṣyadbhyām kūṇiṣyadbhyaḥ
Genitivekūṇiṣyataḥ kūṇiṣyatoḥ kūṇiṣyatām
Locativekūṇiṣyati kūṇiṣyatoḥ kūṇiṣyatsu

Compound kūṇiṣyat -

Adverb -kūṇiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria