Declension table of ?kūṇya

Deva

MasculineSingularDualPlural
Nominativekūṇyaḥ kūṇyau kūṇyāḥ
Vocativekūṇya kūṇyau kūṇyāḥ
Accusativekūṇyam kūṇyau kūṇyān
Instrumentalkūṇyena kūṇyābhyām kūṇyaiḥ kūṇyebhiḥ
Dativekūṇyāya kūṇyābhyām kūṇyebhyaḥ
Ablativekūṇyāt kūṇyābhyām kūṇyebhyaḥ
Genitivekūṇyasya kūṇyayoḥ kūṇyānām
Locativekūṇye kūṇyayoḥ kūṇyeṣu

Compound kūṇya -

Adverb -kūṇyam -kūṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria