Conjugation tables of ?kaṃs

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkaṃsmi kaṃsvaḥ kaṃsmaḥ
Secondkaṃḥsi kaṃsthaḥ kaṃstha
Thirdkaṃsti kaṃstaḥ kaṃsanti


MiddleSingularDualPlural
Firstkaṃse kaṃsvahe kaṃsmahe
Secondkaṃḥse kaṃsāthe kaṃsdhve
Thirdkaṃste kaṃsāte kaṃsate


PassiveSingularDualPlural
Firstkaṃsye kaṃsyāvahe kaṃsyāmahe
Secondkaṃsyase kaṃsyethe kaṃsyadhve
Thirdkaṃsyate kaṃsyete kaṃsyante


Imperfect

ActiveSingularDualPlural
Firstakaṃsam akaṃsva akaṃsma
Secondakaṃḥ akaṃstam akaṃsta
Thirdakaṃt akaṃstām akaṃsan


MiddleSingularDualPlural
Firstakaṃsi akaṃsvahi akaṃsmahi
Secondakaṃsthāḥ akaṃsāthām akaṃsdhvam
Thirdakaṃsta akaṃsātām akaṃsata


PassiveSingularDualPlural
Firstakaṃsye akaṃsyāvahi akaṃsyāmahi
Secondakaṃsyathāḥ akaṃsyethām akaṃsyadhvam
Thirdakaṃsyata akaṃsyetām akaṃsyanta


Optative

ActiveSingularDualPlural
Firstkaṃsyām kaṃsyāva kaṃsyāma
Secondkaṃsyāḥ kaṃsyātam kaṃsyāta
Thirdkaṃsyāt kaṃsyātām kaṃsyuḥ


MiddleSingularDualPlural
Firstkaṃsīya kaṃsīvahi kaṃsīmahi
Secondkaṃsīthāḥ kaṃsīyāthām kaṃsīdhvam
Thirdkaṃsīta kaṃsīyātām kaṃsīran


PassiveSingularDualPlural
Firstkaṃsyeya kaṃsyevahi kaṃsyemahi
Secondkaṃsyethāḥ kaṃsyeyāthām kaṃsyedhvam
Thirdkaṃsyeta kaṃsyeyātām kaṃsyeran


Imperative

ActiveSingularDualPlural
Firstkaṃsāni kaṃsāva kaṃsāma
Secondkaṃsdhi kaṃstam kaṃsta
Thirdkaṃstu kaṃstām kaṃsantu


MiddleSingularDualPlural
Firstkaṃsai kaṃsāvahai kaṃsāmahai
Secondkaṃḥsva kaṃsāthām kaṃsdhvam
Thirdkaṃstām kaṃsātām kaṃsatām


PassiveSingularDualPlural
Firstkaṃsyai kaṃsyāvahai kaṃsyāmahai
Secondkaṃsyasva kaṃsyethām kaṃsyadhvam
Thirdkaṃsyatām kaṃsyetām kaṃsyantām


Future

ActiveSingularDualPlural
Firstkaṃsiṣyāmi kaṃsiṣyāvaḥ kaṃsiṣyāmaḥ
Secondkaṃsiṣyasi kaṃsiṣyathaḥ kaṃsiṣyatha
Thirdkaṃsiṣyati kaṃsiṣyataḥ kaṃsiṣyanti


MiddleSingularDualPlural
Firstkaṃsiṣye kaṃsiṣyāvahe kaṃsiṣyāmahe
Secondkaṃsiṣyase kaṃsiṣyethe kaṃsiṣyadhve
Thirdkaṃsiṣyate kaṃsiṣyete kaṃsiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkaṃsitāsmi kaṃsitāsvaḥ kaṃsitāsmaḥ
Secondkaṃsitāsi kaṃsitāsthaḥ kaṃsitāstha
Thirdkaṃsitā kaṃsitārau kaṃsitāraḥ


Perfect

ActiveSingularDualPlural
Firstcakaṃsa cakaṃsiva cakaṃsima
Secondcakaṃsitha cakaṃsathuḥ cakaṃsa
Thirdcakaṃsa cakaṃsatuḥ cakaṃsuḥ


MiddleSingularDualPlural
Firstcakaṃse cakaṃsivahe cakaṃsimahe
Secondcakaṃsiṣe cakaṃsāthe cakaṃsidhve
Thirdcakaṃse cakaṃsāte cakaṃsire


Benedictive

ActiveSingularDualPlural
Firstkaṃsyāsam kaṃsyāsva kaṃsyāsma
Secondkaṃsyāḥ kaṃsyāstam kaṃsyāsta
Thirdkaṃsyāt kaṃsyāstām kaṃsyāsuḥ

Participles

Past Passive Participle
kaṃsita m. n. kaṃsitā f.

Past Active Participle
kaṃsitavat m. n. kaṃsitavatī f.

Present Active Participle
kaṃsat m. n. kaṃsatī f.

Present Middle Participle
kaṃsāna m. n. kaṃsānā f.

Present Passive Participle
kaṃsyamāna m. n. kaṃsyamānā f.

Future Active Participle
kaṃsiṣyat m. n. kaṃsiṣyantī f.

Future Middle Participle
kaṃsiṣyamāṇa m. n. kaṃsiṣyamāṇā f.

Future Passive Participle
kaṃsitavya m. n. kaṃsitavyā f.

Future Passive Participle
kaṃsya m. n. kaṃsyā f.

Future Passive Participle
kaṃsanīya m. n. kaṃsanīyā f.

Perfect Active Participle
cakaṃsvas m. n. cakaṃsuṣī f.

Perfect Middle Participle
cakaṃsāna m. n. cakaṃsānā f.

Indeclinable forms

Infinitive
kaṃsitum

Absolutive
kaṃsitvā

Absolutive
-kaṃsya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria