Declension table of ?kaṃsitavya

Deva

MasculineSingularDualPlural
Nominativekaṃsitavyaḥ kaṃsitavyau kaṃsitavyāḥ
Vocativekaṃsitavya kaṃsitavyau kaṃsitavyāḥ
Accusativekaṃsitavyam kaṃsitavyau kaṃsitavyān
Instrumentalkaṃsitavyena kaṃsitavyābhyām kaṃsitavyaiḥ kaṃsitavyebhiḥ
Dativekaṃsitavyāya kaṃsitavyābhyām kaṃsitavyebhyaḥ
Ablativekaṃsitavyāt kaṃsitavyābhyām kaṃsitavyebhyaḥ
Genitivekaṃsitavyasya kaṃsitavyayoḥ kaṃsitavyānām
Locativekaṃsitavye kaṃsitavyayoḥ kaṃsitavyeṣu

Compound kaṃsitavya -

Adverb -kaṃsitavyam -kaṃsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria