Declension table of ?kaṃsitavat

Deva

MasculineSingularDualPlural
Nominativekaṃsitavān kaṃsitavantau kaṃsitavantaḥ
Vocativekaṃsitavan kaṃsitavantau kaṃsitavantaḥ
Accusativekaṃsitavantam kaṃsitavantau kaṃsitavataḥ
Instrumentalkaṃsitavatā kaṃsitavadbhyām kaṃsitavadbhiḥ
Dativekaṃsitavate kaṃsitavadbhyām kaṃsitavadbhyaḥ
Ablativekaṃsitavataḥ kaṃsitavadbhyām kaṃsitavadbhyaḥ
Genitivekaṃsitavataḥ kaṃsitavatoḥ kaṃsitavatām
Locativekaṃsitavati kaṃsitavatoḥ kaṃsitavatsu

Compound kaṃsitavat -

Adverb -kaṃsitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria