Declension table of ?kaṃsiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekaṃsiṣyamāṇam kaṃsiṣyamāṇe kaṃsiṣyamāṇāni
Vocativekaṃsiṣyamāṇa kaṃsiṣyamāṇe kaṃsiṣyamāṇāni
Accusativekaṃsiṣyamāṇam kaṃsiṣyamāṇe kaṃsiṣyamāṇāni
Instrumentalkaṃsiṣyamāṇena kaṃsiṣyamāṇābhyām kaṃsiṣyamāṇaiḥ
Dativekaṃsiṣyamāṇāya kaṃsiṣyamāṇābhyām kaṃsiṣyamāṇebhyaḥ
Ablativekaṃsiṣyamāṇāt kaṃsiṣyamāṇābhyām kaṃsiṣyamāṇebhyaḥ
Genitivekaṃsiṣyamāṇasya kaṃsiṣyamāṇayoḥ kaṃsiṣyamāṇānām
Locativekaṃsiṣyamāṇe kaṃsiṣyamāṇayoḥ kaṃsiṣyamāṇeṣu

Compound kaṃsiṣyamāṇa -

Adverb -kaṃsiṣyamāṇam -kaṃsiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria