Declension table of ?kaṃsiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekaṃsiṣyamāṇaḥ kaṃsiṣyamāṇau kaṃsiṣyamāṇāḥ
Vocativekaṃsiṣyamāṇa kaṃsiṣyamāṇau kaṃsiṣyamāṇāḥ
Accusativekaṃsiṣyamāṇam kaṃsiṣyamāṇau kaṃsiṣyamāṇān
Instrumentalkaṃsiṣyamāṇena kaṃsiṣyamāṇābhyām kaṃsiṣyamāṇaiḥ kaṃsiṣyamāṇebhiḥ
Dativekaṃsiṣyamāṇāya kaṃsiṣyamāṇābhyām kaṃsiṣyamāṇebhyaḥ
Ablativekaṃsiṣyamāṇāt kaṃsiṣyamāṇābhyām kaṃsiṣyamāṇebhyaḥ
Genitivekaṃsiṣyamāṇasya kaṃsiṣyamāṇayoḥ kaṃsiṣyamāṇānām
Locativekaṃsiṣyamāṇe kaṃsiṣyamāṇayoḥ kaṃsiṣyamāṇeṣu

Compound kaṃsiṣyamāṇa -

Adverb -kaṃsiṣyamāṇam -kaṃsiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria